5 Simple Statements About bhairav kavach Explained

Wiki Article

कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २॥

महाकालोऽक्षेत्रं श्रियं मे सर्वतो गिरा।

शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनन्तरम् ॥ १५॥

ಪಾತು ಮಾಂ ವಟುಕೋ ದೇವೋ ಭೈರವಃ ಸರ್ವಕರ್ಮಸು

संहार भैरवः पायादीशान्यां च महेश्वरः

यः इदं कवचं देवि चिन्तयेन्मन्मुखोदितम् ॥ २३॥

आयुर्विद्या यशो धर्मं बलं चैव न संशयः ।



हंसबीजं पातु हृदि more info सोऽहं रक्षतु पादयोः ॥ १९॥



आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥



नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः

Report this wiki page